स्मित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मितम्, क्ली, (स्मि ङ ईषद्धसनम् + क्तः ।) ईष- द्धास्यम् । इत्यमरः । १ । ७ । ३४ ॥ (यथा, महाभारते । १ । १५३ । २२ । “विलज्जमानेव नता दिव्याभरणभूषिता । स्मितपूर्व्वमिदं वाव्यं भीमसेनमथाब्रवीत् ॥” विकसिते, त्रि । इति त्रिकाण्डशेषः ॥ (यथा, माघे । ६ । ५४ । “स्मितसरोरुहनेत्रसरोजला- मतिसिताङ्गविहङ्गहसद्दिवम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मित नपुं।

ईषद्_हासः

समानार्थक:मनाक्,स्मित

1।7।34।2।3

अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ। स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक्स्मितम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मित¦ न॰ स्मि--भावे क्त।

१ ईषद्धास्ये अमरः
“मुह्हं विकशित-स्मतम्” मालतीमाधवम्। कर्त्तरि क्त।

२ विकशिते

३ ईषद्धास्यान्विते च त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मित¦ mfn. (-तः-ता-तं)
1. Smiling.
2. Blown, (as a flower.) n. (-तं) A smile, a gentle laugh. E. ष्मि to smile, aff. क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मित [smita], p. p.

Smiled, smiling.

Expanded, blown, blossomed; एकेन स्मितपाटलाधररुचो जल्पन्त्यनल्पाक्षरम् Pt.1.136.-तम् A smile, gentle laugh; सस्मितं 'with a smile'; सविलक्षस्मितम् &c. -Comp. -दृश् a. having a smiling look. (-f.) a handsome woman. -पूर्वम् ind. smilingly, with a smile; सप्तर्षिभिस्तान् स्मितपूर्वमाह Ku.7.47. -मुखa. having a smiling face. -वाच a. speaking with a smile. -शालिन् a. smiling. -शोभिन् a. smiling beautifully.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मित mfn. smiled , smiling MBh. R. etc.

स्मित mfn. expanded , blown , blossomed S3is3. Pan5cat.

स्मित n. a smile , gentle laugh( तं-कृ, " to smile ") MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=स्मित&oldid=505894" इत्यस्माद् प्रतिप्राप्तम्