स्मेर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मेरः, त्रि, (स्मि ङ ईषद्धसने + “नमिकम्पि- स्म्यजसकमहिंसदीपो रः ।” ३ । २ । १६७ । इति रः ।) विकशितः । इति हेमचन्द्रः ॥ (यथा, साहित्यदर्पणे । ३ । १०० । “कान्तिः काञ्चनचम्पकप्रतिनिधिर्व्वाणी सुधा- स्पर्द्धिनी ॥ स्मेरेन्दीवरदामसोदरवपुस्तस्याः कटाक्षच्छटा ॥”) ईषद्धसशनीलः । इति संक्षिप्तसारोणादिवृत्तिः ॥ (यथा, कुमारे । ५ । ७० । “इयञ्च तेऽन्या पुरतो विडम्बना यदूढया वारणराजहार्य्यया । शिलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मेर¦ त्रि॰ स्मि--रन्।

१ विकशिते हेमच॰

२ ईषद्धास्यान्वितेच संक्षिप्त॰
“महाजनः स्मेरमुखो भविष्यति” कुमारः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मेर¦ mfn. (-रः-रा-रं)
1. Smiling, laughing.
2. Blown, opened, expanded, (as a flower.)
3. Evident, apparent. m. (-रः) Manifestation, appearance. E. ष्मि to smile, रन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मेर [smēra], a. [स्मि-रन्]

Smiling; विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति Ku.5.7; Bv.2.4;3.2; Māl.1.6.

Blown, expanded, dilated, blooming; अधिकविकसदन्तर्विस्मयस्मेरतारैः Māl.1.28.

Proud.

Evident.

रः A smile.

Manifestation, appearance.-Comp. -विष्किरः a peacock.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मेर mf( आ)n. smiling , friendly Hariv. Ka1lid. Katha1s. etc.

स्मेर mf( आ)n. expanded , blown (as a flower) Va1s. Sa1h.

स्मेर mf( आ)n. proud(See. comp. )

स्मेर mf( आ)n. evident , apparent W.

स्मेर mf( आ)n. ( ifc. )gay , abounding in , full of Hcar.

स्मेर m. a smile , laugh (in अ-स्मेर, स-स्मेरम्, qq.vv.)

स्मेर m. manifestation , appearance W.

स्मेर etc. See. p. 1271 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=स्मेर&oldid=258534" इत्यस्माद् प्रतिप्राप्तम्