स्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यम् [syam], 1 P., 1 U. (स्यमति, स्यमयति-ते)

To sound, to cry aloud, shout; वव्रश्चुराजुघूर्णुश्च स्येमुश्चुकूर्दिरे तथा Bk.14.77.

To go.

To consider, reflect (Ātm. only in this sense).

To guess, to reflect; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्य mfn. pron. base of 3rd person(= स; only in nom. m. स्यस्, स्यf. स्य; See. त्य, त्यद्) RV.

स्य n. a winnowing basket(= शूर्प) S3a1n3khGr2.

"https://sa.wiktionary.org/w/index.php?title=स्य&oldid=258548" इत्यस्माद् प्रतिप्राप्तम्