स्यद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यदः, पुं, (स्यन्द + घञ् । “स्यदो जबे ।” ६ । ४ । १८ । इति निपातनात् साधुः ।) वेगः । इत्यमरः । १ । १ । ६७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यद पुं।

वेगः

समानार्थक:रंहस्,तरस्,रय,स्यद,जव,जवन,जूति,वेग,आतञ्चन

1।1।64।1।4

शरीरस्था इमे रंहस्तरसि तु रयः स्यदः। जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्.।

 : शीघ्रम्, अविरतम्

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यद¦ पु॰ स्यन्द--घञर्थे क। वेगे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यद¦ m. (-दः) Speed, velocity. E. स्यन्द् to go, घञ् aff., the nasal rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यदः [syadḥ], 1 Speed, rapid motion, rush, velocity; प्रतन्व्यः कोमला विन्ध्ये सहितारः स्यदं न ते Bk.22.5.

Driving, oozing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यद m. driving S3Br.

स्यद m. rapid motion , speed L.

स्यद m.

"https://sa.wiktionary.org/w/index.php?title=स्यद&oldid=258555" इत्यस्माद् प्रतिप्राप्तम्