स्यन्दनिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यन्दनिका¦ f. (-का) A drop of saliva.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यन्दनिका [syandanikā], 1 A drop of saliva.

A brook, rivulet; यदन्तरं स्यन्दनिकासमुद्रयोः Rām.3.47.45.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यन्दनिका f. a brook , rivulet R.

स्यन्दनिका f. a drop of saliva MW.

"https://sa.wiktionary.org/w/index.php?title=स्यन्दनिका&oldid=505898" इत्यस्माद् प्रतिप्राप्तम्