स्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यम्¦ r. 1st cl. (स्यमति) To sound. r. 10th cl. (स्यमयति-ते)
1. To sound, to cry aloud, to shout.
2. To go.
3. To consider. (स्यामयति-ते) To think.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यम् [syam], 1 P., 1 U. (स्यमति, स्यमयति-ते)

To sound, to cry aloud, shout; वव्रश्चुराजुघूर्णुश्च स्येमुश्चुकूर्दिरे तथा Bk.14.77.

To go.

To consider, reflect (Ātm. only in this sense).

To guess, to reflect; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यम् cl.1 P. ( Dha1tup. xix , 78 ) स्यमति(only in 3. pl. pf. सस्यमुःand स्येमुः; Gr. also aor. अस्यमीत्; fut. स्यमिता, स्यमिष्यति; ind.p. स्यमित्वा, or स्यान्त्वा; accord. to Vop. also cl.10 P. स्यमयति) , to sound , cry aloud , shout , cry , shriek Bhat2t2. ; ( स्यमति) , to go Naigh. ii , 14 ; See. cl.10. A1. स्यामयते( ति) , to consider , reflect Dha1tup. xxxiii , 20 : Caus. स्यमयति( aor. असिस्यमत्) Gr. (See. above ) : Desid. सिस्यमिषतिib. : Intens. सेसिम्यते, संस्यन्तिib.

"https://sa.wiktionary.org/w/index.php?title=स्यम्&oldid=258688" इत्यस्माद् प्रतिप्राप्तम्