स्याद्वाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्याद्वाद¦ m. (-दः) An assertion of probability, (in philosophy.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्याद्वाद/ स्याद्--वाद m. " assertion of possibility or non-possibility " , the sceptical or agnostic doctrine of the जैनs S3atr.

"https://sa.wiktionary.org/w/index.php?title=स्याद्वाद&oldid=258697" इत्यस्माद् प्रतिप्राप्तम्