स्यूत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यूतः, त्रि, (षिव्यु तन्तुसन्ताने + क्तः । च्छोरि- त्यूट् ।) सूत्रितः । तन्तुसन्ततम् । वोना इति भाषा ॥ तत्पर्य्यायः । ऊतम् २ उतम् ३ । इत्य- मरः ॥ (यथा, महाभारते । ३ । १५७ । ४२ । “वडिशोऽयं त्वया ग्रस्तः कालसूत्रेण लम्बितः । मत्स्योऽम्भसीव स्यूतास्यः कथमद्य भविष्यसि ॥”)

स्यूतः, पुं, (सिव + क्तः ।) सूत्ररचितभाण्डम् । धोक्डा इति ख्यातम् । तत्पर्य्यायः । प्रसेवः २ । इत्यमरः । २ । ९ । २६ । स्यूनः ३ स्योनः ४ धौतकटः ५ स्योतः ६ । इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यूत पुं।

धान्यादिभरणार्थं_वस्त्रादिनानिर्मितस्यूतः

समानार्थक:स्यूत,प्रसेव

2।9।26।2।1

प्रस्फोटनं शूर्पमस्त्री चालनी तितउः पुमान्. स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

स्यूत वि।

तन्तुसन्तम्

समानार्थक:ऊत,स्यूत,उत

3।1।101।1।2

ऊतं स्यूतमुतं चेति त्रितयं तन्तुसन्तते। स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम्.।

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यूत¦ त्रि॰ सिव--कर्मणि क्त।

१ सूच्यादिना ग्रथिते वस्त्रादौअमरः। सूत्ररचितपात्रे (धोकडी) पु॰ अमरः। पृषो॰ओत्। स्योतोऽप्यत्र भरतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यूत¦ mfn. (-तः-ता-तं) Sewn, stitched. m. (-तः) A sack. E. षिव् to sew, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यूत [syūta], p. p. [सिव्-कर्मणि क्त]

Sewn with a needle, stitched, woven (fig. also); चिन्तासंततितन्तुजालनबिडस्यूतेव लग्ना प्रिया Māl.5.1.

Pierced.

Woven together, joined; नीलोपलस्यूतविचित्रधातुमसौ गिरिं रैवतकं ददर्श Śi.4.1.

तः A sack.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यूत mfn. sewn , stitched , woven RV. etc.

स्यूत mfn. sewn on HParis3.

स्यूत mfn. sewn or woven together , joined , fabricated MW.

स्यूत mfn. pierced , penetrated ib.

स्यूत m. a sack , coarse canvas bag L.

"https://sa.wiktionary.org/w/index.php?title=स्यूत&oldid=258752" इत्यस्माद् प्रतिप्राप्तम्