स्यूति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यूतिः, स्त्री, (सिव + क्तिन् । ऊट् ।) सूच्यादिना वस्त्रादिसीवनम् । सीयनी इति सेलाइ इति च भाषा । तत्पर्य्यायः । सेवनम् २ सीवनम् ३ । इत्यमरः । ३ । २ । ५ ॥ ऊतिः ४ व्यूतिः ५ । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यूति स्त्री।

सूचीक्रिया

समानार्थक:सेवन,सीवन,स्यूति

3।2।5।2।3

पर्याप्तिः स्यात्परित्राणं हस्तधारणमित्यपि। सेवनं सीवनं स्यूतिर्विदरः स्फुटनं भिदा॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यूति¦ स्त्री सिव--भावे क्तिन्। सूच्यादिना वस्त्रादिसीवने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यूति¦ f. (-तिः)
1. Sewing, stitching, working with needle and thread.
2. Offspring, lineage.
3. A sack, a bag. E. षिव् to sew, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यूतिः [syūtiḥ], f. [सिव्-भावे क्तिन्]

Sewing, stitching.

Needle-work.

A sack.

Lineage, family.

Offspring.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यूति f. (only L. ), sewing , stitching , weaving

स्यूति f. a bag , sack

स्यूति f. lineage , offspring.

"https://sa.wiktionary.org/w/index.php?title=स्यूति&oldid=258755" इत्यस्माद् प्रतिप्राप्तम्