सामग्री पर जाएँ

स्यूमन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यूमन् n. a band , thong , bridle RV.

स्यूमन् n. a suture (of the skull) AitBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Syūman in one passage of the Rigveda[१] denotes, according to Roth,[२] the strap fastening the door of a house, the Homeric.

  1. iii. 61, 4.
  2. St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=स्यूमन्&oldid=475060" इत्यस्माद् प्रतिप्राप्तम्