स्रक्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रक्तिः [sraktiḥ], f. A corner, edge; दिशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलम् Ch. Up.3.15.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रक्ति f. ( accord. to some fr. 1. सृज्)a corner , edge ( esp. of the वेदि) RV. S3Br. S3rS.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Srakti is found in the description of the Dāśarājña in the Rigveda,[१] where Hopkins[२] thinks the sense of ‘spears’ essential.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रक्ति स्त्री.
कोण, बौ.शु.सू. 2.25

  1. vii. 18, 17.
  2. Journal of the American Oriental Society, 15, 264, n.
"https://sa.wiktionary.org/w/index.php?title=स्रक्ति&oldid=481074" इत्यस्माद् प्रतिप्राप्तम्