स्रग्धर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रग्धर¦ mfn. (-रः-रा-रं) Wearing a garland. f. (-रा) A species of the Prakriti metre, a stanza of four lines of 21 syllables, and each line divided into three portions of seven syllables each. E. स्रज् a chaplet, and धर who has.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रग्धर/ स्रग्--धर mf( आ)n. wearing a -ggarland , crowned with( comp. ; सुरभि-ध्, " wearing a fragrant -ggarland ") MBh. VarBr2S. etc.

"https://sa.wiktionary.org/w/index.php?title=स्रग्धर&oldid=258889" इत्यस्माद् प्रतिप्राप्तम्