स्रव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रवः, पुं, (स्रु + अप् ।) स्रवणम् । तत्पर्य्यायः । स्रावः २ । इत्यमरः । ३ । २ । ९ ॥ श्रवः ३ । इति तट्टीका ॥ प्रस्रावः ४ स्रुवः ५ । इति शब्दरत्नावलो ॥ निर्झरः । तत्पर्य्यायः । सरः २ सरिः ३ उत्सः ४ प्रस्रवणम् ५ । इति हेम- चन्द्रः ॥ (यथा, महाभारते । १ । १५३ । ८ । “उपपन्नश्चिरस्याद्य भक्षोऽयं मम सुप्रियः । स्नेहस्रवान् प्रस्रवति जिह्वा पर्य्येति मे सुखम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रव पुं।

प्रस्रवणम्

समानार्थक:स्नव,स्रव

3।2।9।2।8

ओषः प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ। स्फातिर्वृद्धौ प्रथाख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्र(स्रा)व¦ पु॰ स्रु--अप् घञ् वा।

१ क्षरणे अमरः। कर्त्तरिअच्।

२ निर्झरे हेमच॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रवः [sravḥ], [स्रु-अप्]

Trickling, oozing, flowing.

A drop flow, stream; विपुलौ स्नपयन्ती सा स्तनौ नेत्रजलस्रवैः Rām.

A fountain, spring.

Urine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रव etc. See. col. 2.

स्रव m. flowing , streaming , a flow of( comp. ) MBh. R. etc.

स्रव m. a waterfall L.

स्रव m. urine L.

स्रव mf( आ)n. streaming or flowing with( comp. ) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=स्रव&oldid=505901" इत्यस्माद् प्रतिप्राप्तम्