स्रवण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रवणम्, क्ली, (स्रु + ल्युट् ।) मूत्रम् । इति राज- निर्घण्टः ॥ घर्म्मः । इति शब्दरत्नावली ॥ क्षर- णम् । इति स्रुधात्वर्थदर्शनात् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रवण¦ न॰ स्रु--ल्यु।

१ मूत्रजले राजनि॰

२ घर्मे च शब्दर॰ भावे ल्युट्।

३ क्षरणे।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रवणम् [sravaṇam], [स्रु-ल्युट्]

Flowing, trickling, oozing.

Sweat.

Urine.

Premature abortion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रवण n. streaming , flowing , flowing off (also pl. ; See. अश्व-स्र्) R.

स्रवण n. premature abortion VarBr2S.

स्रवण n. sweat , perspiration L.

स्रवण n. urine L.

"https://sa.wiktionary.org/w/index.php?title=स्रवण&oldid=258963" इत्यस्माद् प्रतिप्राप्तम्