स्रस्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रस्तम्, त्रि, (स्रन्स + क्तः ।) च्युतम् । इत्यमरः । ३ । १ । १०४ ॥ (यथा, माघे । ५ । १७ । “स्रस्तावगुण्ठनपटाः क्षणलक्ष्यमाण- वक्तश्रियः सभयकौतुकमीक्षते स्म” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रस्त वि।

च्युतम्

समानार्थक:स्रस्त,ध्वस्त,भ्रष्ट,स्कन्न,पन्न,च्युत,गलित

3।1।104।1।1

स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम्. लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रस्त¦ त्रि॰ स्रन्स--क्त। च्युते पतिते अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रस्त¦ mfn. (-स्तः-स्ता-स्तं)
1. Fallen down, off, or from.
2. Separated, dis- joined.
3. Loosened, relaxed, given way.
4. Hanging down. E. स्रंस् to fall, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रस्त [srasta], p. p. [स्रंस्-क्त]

Fallen or dropped down, slipped off, fallen off; स्रस्तं शरं चापमपि स्वहस्तात् Ku.3.51; कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते Ś.3.12; Ki.5.33; Me. 65.

Drooping, hanging loosely down; विषादस्रस्तसर्वाङ्गी Mk.4.8; स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणात् Ś.1.29.

Loosed.

Let go, relaxed.

Pendulous, hanging down.

Separated. -Comp. -अङ्ग, -गात्र a.

having the limbs relaxed.

swooning, fainting. -अपानa. having prolapsus ani. -हस्त a. letting go the hold.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रस्त mfn. fallen , dropped , slipped off , fallen from( abl. or comp. ) R. Ka1lid. etc.

स्रस्त mfn. loosened , relaxed , hanging down , pendent , pendulous ib. etc.

स्रस्त mfn. sunk in (as eyes) Sus3r.

स्रस्त mfn. separated , disjoined W.

"https://sa.wiktionary.org/w/index.php?title=स्रस्त&oldid=259033" इत्यस्माद् प्रतिप्राप्तम्