स्राव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रावः, पुं, (स्रु + घञ् ।) स्रवः । इत्यमरटीकायां भरतः । ३ । २ । ९ ॥ (यथा, महाभारते । ९ । १७ । ७९ । “ततो महूर्त्तात् तेऽपश्यन् रजो भौमं समु- त्थितम् । विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ ॥” नेत्ररोगान्तर्गतसन्धिगतरोगविशेषो यथा, -- “गत्वा सन्धीनस्रुमार्गेण दोषाः कुर्य्यः स्रावान् रुग्विहीनान् स्वलिङ्गान् । तान् वै स्रावान् नेत्रनाडी मथैके तस्या लिङ्गं कीर्त्तयिष्ये चतुर्धा ॥ पाकः सन्धौ संस्रवेद्यश्च पूयं पूयास्रावो नैकरूपः प्रदिष्टः । श्वेतं सान्द्रं पिच्छिलं यः स्रवेच्च श्लेष्मास्रावो नीरुजः स प्रदिष्टः ॥ रक्तास्रावः शौणितोत्थः सरक्तं कोष्णं नाल्पं संस्रवेन्नातिसान्द्रम् । पीताभासं नीलमुष्णं जलाभं पित्तस्रावं संस्रवेत्सन्धिमध्यात् ॥” इत्युत्तरतन्त्रे द्वितीयेऽध्याये सुश्रुतेनोक्तम् ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्राव¦ m. (-वः) Oozing, flowing, dropping. E. स्रु to go or flow, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रावः [srāvḥ], 1 Flow, flowing, oozing, dropping.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्राव स्रावकetc. See. col. 2.

स्राव m. flow , ( esp. ) morbid flow or issue of( comp. ) MBh. Hariv. Sus3r.

स्राव m. (with or scil. गर्भस्य)miscarriage Ya1jn5. Sch. AgP.

"https://sa.wiktionary.org/w/index.php?title=स्राव&oldid=259106" इत्यस्माद् प्रतिप्राप्तम्