स्रु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रु, स्रुतौ । गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-स्रुतौ अक०-गतौ सक०-अनिट् ।) स्रवति । इति दुर्गादासः ॥

स्रुः, स्त्री, (स्रु स्रुतौ + “क्विप् वचिप्रच्छीति ।” उणा० २ । ५७ । इति क्विप् दीर्घश्च ।) यज्ञ- पात्रविशेषः । स्रवति घृतादिकमस्याः । इत्यमर- टीकायां भरतः । २ । ७ । २५ ॥ निर्झरः । यथा, “स्रूः स्रवे निर्झरेऽपि च ।” इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रु¦ गतौ सक॰ क्षरणे अक॰ भ्वा॰ प॰ अनिट्। स्रवति असुस्रुवत्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रु¦ r. 1st cl. (स्रवति)
1. To go, to move.
2. To flow.
3. To drop, to distil, to ooze.
4. To trickle away.
5. To transpire. [Page820-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रु [sru], 1 P. (स्रवति, स्रुत)

To flow, stream, trickle, ooze, drop, exude; न हि निम्बात् स्रवेत् क्षौद्रम् Rām.

To pour out, shed, let flow; अलोठिष्ट च भूपृष्ठे शोणितं चाप्यसुस्रुवत् Bk.15.56;17.18.

To go, move.

To trickle or slip away, waste away, perish, come to nothing; स्रवते ब्रह्म तस्यापि भिन्नभाण्डात् पयो यथा Bhāg; Bk.6.18; Ms.2.74.

To spread about, get abroad, transpire (as a secret).

To slip, issue out before the right time.

To accrue (as interest).-Caus. (स्रावयति-ते)

To cause to flow, pour out, shed, spill (blood &c.); न गात्रात् स्रावयेदसृक् Ms.4.169.

To stir up, arouse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रु (incorrectly written श्रु; cf. 2. श्रु) cl.1 P. ( Dha1tup. xxii , 42 ) स्रवति( ep. and mc. also ते; pf. सुस्राव, सुस्रुवुःAV. etc. ; सुस्रुवेMBh. etc. ; aor. असुस्रोत्AV. Br. ; अस्रावीत्JaimBr. ; अस्रौषीत्[?] S3Br. ; fut. स्रोताGr. ; स्रोष्यतिib. ; स्रविष्यतिMBh. ; inf. स्रोतुम्Gr. ; स्रवितवे, स्रवितवैRV. ) , to flow , stream , gush forth , issue from( abl. , rarely instr. ) RV. etc. ; to flow with , shed , emit , drop , distil( acc. ) ChUp. MBh. etc. ; to leak , trickle RV. Br. Gr2S3rS. Katha1s. ; to fail , not turn out well TS. Br. ; to waste away , perish , disappear MBh. Ka1v. etc. ; to slip or issue out before the right time(said of a fetus) TBr. MBh. BhP. ; (with गर्भम्)to bring forth prematurely , miscarry A1pS3r. ; to issue , arise or come from( abl. ); to come in , accrue(as interest) Na1r. : Caus. स्रावयति(in later language also स्रवयति; aor. असुस्रवत्, or असिस्रवत्) , to cause to flow , shed , spill AV. Mn. Sus3r. ; to set in motion , stir up , arouse Ka1t2h. : Desid. of Caus. सुस्रावयिषतिor सिस्रावयिषतिGr. : Desid. सुस्रूषतिib. : Intens. सोस्रूयते, सोस्रोतिib. [ cf. Gk. ?(for ?) , ? etc. ; Lith. srave4ti ; Germ. stroum , Strom ; Angl.Sax. strea4m ; Eng. stream.]

"https://sa.wiktionary.org/w/index.php?title=स्रु&oldid=259157" इत्यस्माद् प्रतिप्राप्तम्