सामग्री पर जाएँ

स्रुच्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुक् [च्] स्त्री, (स्रवति घृतादिकमस्या इति । स्रु श्रुतौ + “चिक्च ।” उणा ० २ । ६२ । इति चिक् ।) यज्ञपात्र- विशेषः । यथा, --

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुच् स्त्री।

यज्ञपात्रम्

समानार्थक:ध्रुवा,उपभृत्,जहू,स्रुव,स्रुच्

2।7।25।1।5

ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदाः स्रुचः स्त्रियः। उपाकृतः पशुरसौ योऽभिमन्त्र्य क्रतौ हतः॥

सम्बन्धि1 : यज्ञः

 : स्रुवादियज्ञपात्राणि

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुच्(चा)¦ स्त्री स्रु--क्विप् चिट् च वा टाप्। वटपत्राकृतौ विकङ्कतकाष्ठजे बाहुमात्रे यज्ञपात्रभेदे शब्दच॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुच् [sruc], f. A sort of wooden ladle, used for pouring clarified butter on sacrifical fire; (usually made of trees like Palāśa or Khadira); ऋत्विजां च्युतविकङ्कतस्रुचाम् R.11.25; Ms.5.117; Y.1.183. -Comp. -जिह्वः N. of Agni. -प्रणालिका the spout of a ladle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुच् f. ( nom. स्रुक्; prob. connected with स्रुand स्रुव)a sort of large wooden ladle (used for pouring clarified butter on a sacrificial fire ; and properly made of पलाशor खदिरwood and about as long as an arm , with a receptacle at the end of the size of a hand ; three are enumerated , viz. जुहू, उपभृत्, and ध्रुवा, in which order they are used in sg. du. , and pl. ) RV. etc. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sruc denotes a ‘large wooden sacrificial ladle’ (used for pouring clarified butter on the fire) in the Rigveda[१] and later.[२] It is of the length of an arm, with a bowl of the size of a hand and a beaklike spout.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुच् स्त्री.
(एक प्रकार की) करछुल, मा.श्रौ.सू. 1.1.3; द्रष्टव्य - श्रौ.प.नि. 1०.62; 36.3०2; - सम्मार्जन न. स्रुक् को माँजना। स्रुक् - सम्मार्जन

  1. i. 84, 18;
    110, 6;
    144, 1, etc.
  2. Av. v. 27, 5;
    vi. 114, 3;
    ix. 6, 17, etc.

    Cf. for its shape, etc., Max Müller, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 9, xli, lxxx;
    Eggeling, Sacred Books of the East, 12, 67;
    26, 20, 23.
"https://sa.wiktionary.org/w/index.php?title=स्रुच्&oldid=505905" इत्यस्माद् प्रतिप्राप्तम्