स्रुत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुतम्, त्रि, (स्रु + क्तः ।) क्षरितजलादि । तत्- पर्य्यायः । स्यन्नम् २ रीणम् ३ च्युतम् ४ । इत्य- मरः । ३ । १ । ९२ ॥ (यथा, मनौ । ४ । १२२ । “अतिथिञ्चाननुज्ञाप्य मारुते वाति वा भृशम् । रुधिरे च स्रुते गात्राच्छस्त्रेण च परिक्षते ॥”) स्रुतम् । इति जटाधरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुत वि।

प्रस्नुतम्

समानार्थक:स्यन्न,रीण,स्नुत,स्रुत

3।1।92।2।7

वृत्ते तु वृत्तव्यावृत्तौ संयोजित उपाहितः। प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुत¦ त्रि॰ स्रु--क्त।

१ क्षरिते जलादौ

२ गते च।

३ हिङ्गुपत्र्यां स्त्री शब्दच॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुत [sruta], p. p.

Flowed, trickled, dripping &c.

Gone.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुत mfn. streaming , flowing , having flowed from( comp. ) Mn. MBh. etc.

स्रुत mfn. flowed out , become empty (as a jar) VarBr2S.

स्रुत mfn. flowed asunder , dissolved ib. Sus3r.

स्रुत n. flowing , a flow AV.

"https://sa.wiktionary.org/w/index.php?title=स्रुत&oldid=259254" इत्यस्माद् प्रतिप्राप्तम्