स्रुति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुतिः [srutiḥ], f.

Flowing, oozing, distilling, trickling out; कीटक्षतिस्रुतिभिरस्रमिवोद्वमन्तः Mu.6.13; पदं तुषारस्रुतिधौतरक्तम् Ku.1.6; R.16.44; Ki.5.44;16.2; क्षीरस्रुतिसुरभयः (वाताः) Me.19 'exudation or flow of the sap'.

Exudation, resin.

A stream.

Ved. A path, road.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रुति f. a stream , flow or effusion of( comp. ) Ka1v. VarBr2S. BhP.

स्रुति f. fall of (snow etc. ) Ragh. Kum.

स्रुति f. a course , road , path RV. Br. S3a1n3khS3r.

स्रुति f. a line drawn round the वेदिS3a1n3khS3r.

"https://sa.wiktionary.org/w/index.php?title=स्रुति&oldid=259263" इत्यस्माद् प्रतिप्राप्तम्