स्रेक्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रेक् [srēk], 1 Ā. (स्रेकते) To go, move.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रेक् (also written श्रेक्, सेक्, स्वेक्) cl.1 A1. स्रेकते, to go , move Dha1tup. iv , 8.

"https://sa.wiktionary.org/w/index.php?title=स्रेक्&oldid=259336" इत्यस्माद् प्रतिप्राप्तम्