स्रोतस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रोतः, [स्] क्ली, (स्रवतीति । स्रु गतौ + “स्रुरीभ्यां तुट् च ।” उणा० ४ । २०१ । इति असुन् । तुट् च ।) स्वतोऽम्बुसरणम् । इत्यमरः । १ । १० । ११ ॥ वेगेन जलवहनं स्रोतः । स्वतः स्वयमम्बुनः सरणं गमनं स्रोतः इत्यन्वयः । स्वत इत्यात्महेतुकं न परहेतुकम् । तस् क्तेरिति तृतीयायास्तस् स्रवति स्रोतः स्रुद्रुवत् त्रासुसिति अस् निपातनात्तन् स्रोतः सान्तम् । स्रोतः सद्यः सकलसलिलं सिंहकं सक्वमूलम् । इति दन्त्या- दावुष्मभेदः । स्रोतमदन्तञ्च । स्रोतः स्रोतं महा- नदः स्रवः पैञ्चषमस्त्रियाम् । इति हडडचन्द्रः । इत्यमरटीकायां भरतः ॥ (यथा, आर्य्या- सप्तशत्याम् । ४९१ । “रुद्धस्वरसप्रसरस्यालिभिरग्रे नतं प्रियं प्रति मे । स्रोतस इव निम्नं प्रतिरागस्य द्विगुण आवेगः”) नदी । यथा, गीतायाम् । १० । ३१ । “झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥” शरीरस्थनवच्छिद्राणि । (मनःप्राणान्नपाणी- यादिव हशरीरस्थासंख्यमार्गविशेषः । इति भाव- प्रकाशादयः ॥) यथा, -- “स्रोतांसि खानि छिद्राणि कालखण्डं यकृन्मतम् ॥” इति राजनिर्घण्टः ॥ (“यावन्तः पुरुषे मूर्त्तिमन्तो भावविशेषास्तावन्त- एवास्मिन् स्रोतसां प्रकारविशेषा सर्व्वभावा हि पुरुषेणान्तरेण स्रोतांस्यभिनिर्व्वर्न्तन्ते क्षयं वा न गच्छन्ति । स्रोतांसि खलु परिणाममापद्य- मानानां धातूनामभिवाहीनि भवन्ति अयनार्थे- नांपि चैके स्रोतसामेव समुदायं पुरुषमिच्छन्ति सर्व्वगतत्वात् सर्व्वसरत्वाच्च दोषप्रकोपप्रशमा- नानां नत्वेतदेवं यस्य सहि स्रोतांसि यच्च वहन्ति यच्चावहन्ति यत्र चावस्थितानि सर्व्वं तदन्य- त्तेभ्यः । अतिबहुत्वात्तु खलु केचिदपरिसङ्ख्ये- यानि आचक्षन्ते स्रोतांसि परिसङ्ख्येयानि पुन- रन्ये तेषां स्रोतसां यथास्थलं कतिचित् प्रकारान् मूलतश्च प्रकोपपरिज्ञानतश्चानुव्याख्यास्यामः ये भविष्यन्त्यलमनुक्तार्थज्ञानवते विज्ञानाय चाज्ञानाय तद्यथा प्राणोदकान्नरसरुधिर- मांसमेदोऽस्थि-मज्जाशुक्र-मूत्रपुरीषस्वेदवहानि वातपित्तश्लेष्मणां पुनः सर्व्वशरीरचराणां सर्व्व- स्रोतांसि अयनभूतानि । तद्वदतीन्द्रियाणां पुनः सत्त्वादीनां केवलं चेतनावत् शरीरमयन- भूतमधिष्ठावभूतञ्च तदेतत् स्रोतसां प्रकृति- भूतत्वात् न विकारैरुपसृज्यते शरीरम् ।” इति चरके विमानस्थाने पञ्चमाध्वाये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रोतस् नपुं।

अकृत्रिमजलवाहनम्

समानार्थक:स्रोतस्,अम्बुसरण,स्वतस्

1।10।11।1।4

उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः। आतरस्तरपण्यं स्याद्द्रोणी काष्ठाम्बुवाहिनी॥

पदार्थ-विभागः : वाहनम्, द्रव्यम्, पृथ्वी, चलनिर्जीवः

स्रोतस् नपुं।

इन्द्रियम्

समानार्थक:करण,धातु,अक्ष,स्रोतस्

3।3।234।2।2

ओकः सद्माश्रयश्चौकाः पय: क्षीरं पयोम्बु च। ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये॥

 : चक्षुरादीन्द्रियम्, शब्दादीन्द्रियम्

पदार्थ-विभागः : इन्द्रियम्

स्रोतस् नपुं।

निम्नगारयः

समानार्थक:स्रोतस्

3।3।234।2।2

ओकः सद्माश्रयश्चौकाः पय: क्षीरं पयोम्बु च। ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये॥

पदार्थ-विभागः : , गुणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रोतस्¦ न॰ स्रु--तसि।

१ वेगेन स्वतो जलनिःसरणे अमरः।

२ रेतसि च ऊर्द्ध्वस्रोताः।

३ देहस्थच्छिद्रे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रोतस्¦ n. (-तः)
1. A current, a natural or rapid stream.
2. A river in general.
3. The flow or course of water.
4. Water.
5. A spring.
6. A wave.
7. An organ of sense.
8. The trunk of an elephant. E. स्नु- तसि aff.; or स्नु to flow, Una4di aff. असुन्, and तुट् augment; also with a final vowel स्रोत, and palatial sibilant श्रोतस् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रोतस् [srōtas], n. [स्रु-तसि]

(a) A stream, current, flow or course of water; पुरा यत्र स्रोतः पुलिनमधुना तत्र सरिताम् U.2.27; Ms.3.163. (b) A torrent, rapid stream; नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे R.1.78; स्रोतसेवोह्यमानस्य प्रतीपतरणं हि तत् V.2.5.

A stream, river (in general); स्रोतसामस्मि जाह्नवी Bg.1.31.

A wave.

Water.

The canal of nutriment in the body.

An organ of sense; निगृह्य सर्वस्रोतांसि Rām.; तद्वन्न रिक्तमतयो यतयो$पि रुद्धस्रोतोगणास्तमरणं भज वासुदेवम् Bhāg.4.22.39.

The trunk of an elephant.

Rush, onset; कराल- स्रोतो जगदाच्छिद्य धावत् Bhāg.3.21.18.

The spout of a jar.

An aperture in animal body (रन्ध्र); स्रोतोभ्यो बहु रक्तं तु तस्य सुस्राव पात्यतः Rām.4.11.46; Mb.1.3.152.

Going; ऊर्ध्वस्रोतस इत्येते देवा वैकारिकाः स्मृताः Mb.14.38. 13.

Lineage. -Comp. -अञ्जनम् (स्रोतोञ्जनम्) antimony. -ईशः the ocean. -रन्ध्रम् an aperture of the proboscis or trunk of an elephant, a nostril; स्रोतोरन्ध्रध्वनित- सुभगं दन्तिभिः पीयमानः Me.44 (see Malli. thereon); (written श्रोतोरन्ध्र also, q. v.). -वह् f., -वहा a river; स्रोतोवहां पथि निकामजलामतीत्य जातः सखे प्रणयवान् मृगतृष्णिकायाम् Ś.6.15;2.17; कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी 6. 16; R.6.52.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रोतस् n. the current or bed of a river , a river , stream , torrent RV. etc.

स्रोतस् n. water Naigh. i , 12

स्रोतस् n. rush , violent motion or onset of( comp. ) Ka1v. Pur. Sarvad.

स्रोतस् n. the course or current of nutriment in the body , channel or course for conveying food(See. ऊर्ध्व-and तिर्यक्-स्र्)

स्रोतस् n. an aperture in the human or animal body (reckoned to be 9 in men and 11 in women) Sus3r.

स्रोतस् n. the spout of a jar Sus3r.

स्रोतस् n. an organ of sense S3vetUp. R. etc.

स्रोतस् n. lineage , pedigree (?) MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a राक्षस residing in the sun's chariot in the month of Nabha. Vi. II. १०. 9.

"https://sa.wiktionary.org/w/index.php?title=स्रोतस्&oldid=440965" इत्यस्माद् प्रतिप्राप्तम्