स्रोतस्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रोतस्यः, पुं, शिवः । चौरः । स्रोतःशब्दात् यत्- प्रत्ययेन निष्पन्नः । इति केचित् ॥ (स्रोतसि भवः । स्रोतस् + “स्रोतसो विभाषाड्यड्ड्यौ ।” ४ । ४ । ११३ । इति ड्यः । स्रोतोभवे, त्रि । इति काशिका ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रोतस्य¦ m. (-स्यः)
1. S4IVA.
2. A thief. E. स्रोतस् a stream, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रोतस्यः [srōtasyḥ], 1 N. of Śiva.

A thief.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रोतस्य mfn. flowing in streams AV.

स्रोतस्य m. a thief. L.

स्रोतस्य m. N. of शिवL.

"https://sa.wiktionary.org/w/index.php?title=स्रोतस्य&oldid=505907" इत्यस्माद् प्रतिप्राप्तम्