स्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वम्, पुं, क्ली, (स्वन शब्दे + अन्येभ्योपीति डः ।) धनम् । इत्यमरः । ३ । ३ । २१० ॥ (यथा, मनुः । ८ । ४१७ । “विस्रब्धं ब्राह्मणः शूद्रात् द्रव्योपादनमाचरेत् । नहि तस्यास्ति किञ्चित् स्वं भर्त्तृहार्य्यधनो हि सः ॥”

स्वम्, त्रि, आत्मीयम् । इत्यमरः । ३ । २१० ॥ (यथा, कथासरित्सागरे । २६ । १०५ । “मया त्वद्य प्रवेष्टव्या स्वा तनुश्च पुरी च सा ॥”)

स्वः, पुं, ज्ञातिः (यथा, मनुः । ५ । १०४ । “न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् । अस्वर्ग्या ह्याहुतिः सा स्यात् शूद्रसंस्पर्श- दूषिता ॥”) आत्मा । इत्यमरः । ३ । ३ । २१० ॥ (यथा, रघुः । २ । ५५ । “सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मय मोचयितुं भवत्तः ॥” विष्णुः । इति महाभारतम् । १३ । १४९ । ११७ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्व पुं।

सगोत्रः

समानार्थक:सगोत्र,बान्धव,ज्ञाति,बन्धु,स्व,स्वजन,दायाद

2।6।34।2।5

समानोदर्यसोदर्यसगर्भ्यसहजाः समाः। सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः॥

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

स्व पुं।

आत्मा

समानार्थक:क्षेत्रज्ञ,आत्मन्,पुरुष,भाव,स्व

3।3।212।1।1

स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने। स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च॥

 : परमात्मा, अन्तरात्मा

पदार्थ-विभागः : , द्रव्यम्, आत्मा

स्व पुं-नपुं।

धनम्

समानार्थक:पण,स्व,वसु

3।3।212।1।1

स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने। स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च॥

पदार्थ-विभागः : धनम्

स्व वि।

आत्मीयम्

समानार्थक:निज,अन्तर,स्व

3।3।212।1।1

स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने। स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्व¦ न॰ स्यन--ड।

१ धने अमरः।

२ आत्मनि

३ ज्ञातौ च पु॰अमरः।

४ आत्मीये त्रि॰। आत्मनि आत्मोये चार्थेऽस्यसर्वनामता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्व¦ Pron. mfn. (-स्वः-स्वा-स्वं) Own. Subst. m. (-स्वः)
1. A kinsman.
2. The soul.
3. Wealth.
4. Self-identity, individuality. mn. (-स्वः-स्वं)
1. Wealth, property.
2. (In algebra,) Plus, or affirmative quantity. f. (-स्वा) Pron. Adj.
1. Belonging to oneself.
2. Of one's own tribe or family.
3. Natural, original. E. स्वन् to sound, aff. ड; or वू to send or order, व aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्व [sva], pron. a.

One's own, belonging to oneself, often serving as a reflexive pronoun; स्वनियोगमशून्यं कुरु Ś.2; प्रजाः प्रजाः स्वा इव तन्त्रयित्वा 5.5; oft. in comp. in this sense; स्वपुत्र, स्वकलत्र, स्वद्रव्य.

Innate, natural, inherent, peculiar, inborn; सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् Me.82; Ś.1.19; स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः U. 6.14.

Belonging to one's own caste or tribe; शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते Ms.3.13;5.14.

स्वः One's own self.

A relative, kinsman; एनं स्वा अभि- संविशन्ति भर्ता स्वानां श्रेष्ठः पुर एता भवति Bṛi. Up.1.3.18; (दौर्गत्यं) येन स्वैरपि मन्यन्ते जीवन्तो$पि मृता इव Pt.2.1; Ms. 2.19.

The soul.

N. of Viṣṇu. -स्वा A woman of one's own caste.

स्वः, स्वम् Wealth, property; as in निःस्व q. v.

(In alg.) The plus or affirmative quantity; cf. धनः; स्वशब्दो$यमात्मीयधनज्ञातीनां प्रत्येकं वाचको न समुदायस्य ŚB. on MS.6.7.2. The Ego.

Nature (स्वभावः); वृत्तिर्भूतानि भूतानां चराणामचराणि च । कृता स्वेन नृणां तत्र कामाच्चोदनयापि वा ॥ Bhāg.12.7.13. -Comp. -अक्षपादः a follower of the Nyāya system of philosophy.-अक्षरम् one's own hand-writing. -अधिकारः one's own duty or sway; स्वाधिकारात् प्रमत्तः Me.1; स्वाधिकारभूमौ Ś.7.-अधिपत्यम् one's own supremacy, sovereignty. -अधि- ष्ठानम् one of the six Chakras or mystical circles of the body. -अधीन a.

dependent on oneself, self-dependent.

one's own subject.

in one's own power; स्वाधीना वचनीयतापि हि वरं बद्धो न सेवाञ्जलिः Mk.3. 11. ˚कुशल a. having prosperity in one's own power; स्वाधीनकुशलाः सिद्धिमन्तः Ś.4. ˚ पतिका, ˚भर्तृका a woman who has full control over her husband, one whose husband is subject to her; अथ सा निर्गताबाधा राधा स्वाधीनभर्तृका । निजगाद रतिक्लान्तं कान्तं मण्डनवाञ्छया Gīt.12; see S. D.112.et seq.

अध्यायः self-recitation, muttering to oneself.

study of the Vedas, sacred study, perusal of sacred books; स्वाध्यायेनार्चयेदृषीन् Ms.3.81; Bg.16.1; T. Up.1.9.1.

the Veda itself.

a day on which sacred study is enjoined to be resumed after suspension. ˚अर्थिन् m. a student who tries to secure his own livelihood during his course of holy study; Ms.11.1.-अध्यायिन् m.

a student of the Vedas.

a tradesman. -अनुभवः, अनुभूतिः f.

self-experience.

self-knowledge; स्वानुभूत्येकसाराय नमः शान्ताय तेजसे Bh.2.1. अनुभावः love for property. -अनुरूप a.

natural, inborn.

worthy of oneself.

अन्तम् the mind; मम स्वान्तध्वान्तं तिरयतु नवीनो जलधरः Bv.4.5; Mv.7.17.

a cavern.

one's own death, end. -अर्जित a. self-acquired. -अर्थ a.

self-interested.

having its own or true meaning.

having one's own object or aim.

pleonastic.

(र्थः) one's own interest, self-interest; सर्वः स्वार्थं समीहते Śi.2.65; स्वार्थात्सतां गुरुतरा प्रणयिक्रियैव V. 4.15.

own or inherent meaning; स्वार्थे णिच्, स्वार्थे कप्रत्ययः &c.; परार्थव्यासङ्गादुपजहदथ स्वार्थपरताम् Bv.1.79 (where both senses are intended).

= पुरुषार्थः q. v.; Bhāg.12.2.6. ˚अनुमानम् inference for oneself, a kind of inductive reasoning, one of the two main kinds of अनुमान, the other being परार्थानुमान. ˚पण्डित a.

clever in one's own affairs.

expert in attending to one's own interests. ˚पर, ˚परायण a. intent on securing one's own interests, selfish; परार्थानुष्ठाने जडयति नृपं स्वार्थपरता Mu.3.4. ˚विघातः frustration of one's object. ˚सिद्धिः f. fulfilment of one's own object. -आनन्दः delight in one's self. -आयत्त a. subject to, or dependent upon, oneself; स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः Bh. 2.7. -आरब्ध, -आरम्भक a. self-undertaken. -आहत a. coined by one's self. -इच्छा self-will, own inclination. ˚आचारः acting as one likes; self-will. ˚मृत्युः an epithet of Bhīṣma. -उत्थ a. innate. -उदयः the rising of a sign or heavenly body at any particular place. -उपधिः a fixed star. -कम्पनः air, wind. -कर्मन् one's own duty (स्वधर्म); स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु Bg.18. 45. -कर्मस्थ a. minding one's own duty; अधीयीरंस्त्रयो वर्णाः स्वकर्मस्था द्विजातयः Ms.1.1. -कर्मिन् a. selfish.-कामिन् a. selfish. -कार्यम् one's own business or interest. -कुलक्षयः a fish. -कृतम् a deed done by one's self. -कृतंभुज् a. experiencing the results of former deeds (प्रारब्धकर्म); मा शोचतं महाभागावात्मजान् स्वकृतंभुजः Bhāg.1. 4.18. -गतम् ind. to oneself, aside (in theatrical language). -गृहः a kind of bird. -गोचर a. subject to one's self; स्वगोचरे सत्यपि चित्तहारिणा Ki.8.13. -चर a. self-moving. -छन्द a.

self-willed, uncontrolled, wanton.

spontaneous.

wild. (-न्दः) one's own will or choice, own fancy or pleasure, independence. (-न्दम्)ind. at one's own will or pleasure, wantonly, voluntarily; स्वच्छन्दं दलदरविन्द ते मरन्दं विन्दन्तो विदधतु गुञ्जितं मिलिन्दाः Bv.1.15. -ज a.

self-born.

natural (स्वाभाविक); आगता त्वामियं बुद्धिः स्वजा वैनायिकी च या Rām.2.112.16.

(जः) a son or child.

sweat, perspiration.

a viper. (-जा) a daughter. (-जम्) blood.

जनः a kinsman, relative; इतःप्रत्यादेशात् स्वजनमनुगन्तुं व्यवसिता Ś. 6.8; Pt.1.5.

one's own people or kindred, one's household. ˚गन्धिन् a. distantly related to. (स्वजनायते Den. P. 'becomes or is treated as a relation'; Pt.1.5.)

जातिः one's own kind.

one's own family or caste. -ज्ञातिः a kinsman. -ता personal regard or interest; अस्यां मे महती स्वता Svapna.1.7. -तन्त्र a.

self-dependent, uncontrolled, independent, self-willed.

of age, full-grown. (-न्त्रम्) one's own (common group of) subsidiaries; जैमिनेः परतन्त्रापत्तेः स्वतन्त्रप्रतिषेधः स्यात् MS. 12.1.8. (-न्त्रः) a blind man. -दृश् a. seeing one's self; ईयते भगवानेभिः सगुणो निर्गुणः स्वदृक् Bhāg.3.32.36. -देशः one's own country, native country. ˚जः, ˚बन्धुः a fellow countryman.

धर्मः one's own religion.

one's own duty, the duties of one's own class; Ms.1.88,91; स्वधर्मे निधनं श्रेयः परधर्मो भयावहः Bg.3.35.

peculiarity, one's own rights. -निघ्न a. depending on or subservient to oneself; (पुराणि च) निगृह्य निग्रहाभिज्ञो निन्ये नेता स्वनिघ्नताम् Śiva B.25.9.

पक्षः one's own side or party.

a friend.

one's own opinion. -पणः one's own stake. -परमण्डलम् one's own and an enemy's country. -प्रकाश a.

self-evident.

self-luminous.-प्रतिष्ठ a. astringent. -प्रधान a. independent. -प्रयोगात्ind. by means of one's own efforts. -बीजः the soul.

भटः one's own warrior.

bodyguard.

भावः own state.

an essential or inherent property, natural constitution, innate or peculiar disposition, nature; स्वभावहेतुजा भावाः Mb.12.211.3; पौरुषं कारणं केचिदाहुः कर्मसु मानवाः । दैवमेके प्रशंसन्ति स्वभावमपरे जनाः ॥ 12.238.4; Bg.5.14; स्वभावो दुरतिक्रमः Subhāṣ.; so कुटिल˚, शुद्ध˚, मृदु˚, चपल˚, कठिन˚ &c. ˚आत्मक a. natural, inborn; स्वभावतः प्रवृत्तो यः प्राप्नोत्यर्थ न कारणात्। तत् स्वभावात्मकं विद्धि फलं पुरुष- सत्तम ॥ Mb.3.32.19. ˚उक्तिः f.

spontaneous declaration.

(in Rhet.) a figure of speech which consists in describing a thing to the life, or with exact resemblance; स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम् K. P.1, or नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती Kāv.2.8. ˚ज a. innate, natural. ˚भावः natural disposition. ˚वादः the doctrine that the universe was produced and is sustained by the natural and necessary action of substances according to their inherent properties, (and not by the agency of a Supreme Being). ˚सिद्ध a. natural, spontaneous, inborn. -भूः m.

an epithet of Brahman.

of Śiva.

of Viṣṇu. -f. one's own country, home.-मनीषा own judgement. -मनीषिका indifference.-मात्रेण ind. by one's self. -युतिः the line which joins the extremities of the perpendicular and diagonal.-यूथ्यः a relation. -योनि a. related on the mother's side. (-m., f.) own womb, one's own place of birth. (-f.) a sister or near female relative; रेतःसेकः स्वयोनीषु कुमारीष्वन्त्यजासु च (गुरुतल्पसमं विदुः) Ms.11.58.

रसः natural taste.

proper taste or sentiment in composition.

a kind of astringent juice.

the residue of oily substances (ground on a stone.) -राज् a.

self-luminons; त्वमकरणः स्वराडखिलकारकशक्तिधरः Bhāg.1. 87.28.

self-wise; Bhāg.1.1.1. -m.

the Supreme Being.

one of the seven rays of the sun.

N. of Brahmā; दिदृक्षुरागादृषिभिर्वृतः स्वराट् Bhāg.3.18.2.

N. of Viṣṇ&u; हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट् Bhāg.3. 26.59.

a king with a revenue of 5 lacs to one crore Karṣas; ततस्तु कोटिपर्यन्तः स्वराट् सम्राट् ततः परम् Śukra.1. 185.

राज्यम् independent dominion or sovereignty.

own kingdom. -राष्ट्रम् own kingdom. -रुचिः one's own pleasure. -रूप a.

similar, like.

handsome, pleasing, lovely.

learned, wise.

(पम्) one's own form or shape, natural state or condition; तत्रान्यस्य कथं न भावि जगतो यस्मात् स्वरूपं हि तत् Pt.1.159.

natural character or form, true constitution.

nature.

peculiar aim.

kind, sort, species. ˚असिद्धि f. one of the three forms of fallacy called असिद्ध q. v. -लक्षणम् a peculiar characteristic or property.

लोकः one's own form (आत्मरूप); व्यर्थो$पि नैवोपरमेत पुंसां मत्तः परावृत्तधियां स्वलोकात् Bhāg.11.22.34.

self-knowledge; पुष्णन् स्वलोकाय न कल्पते वै Bhāg.7.6.16. -बत् a. possessed of property; स्ववती श्रुत्यनुरोधात् ŚB. on MS.6.1.2. -वशa.

self-controlled.

independent. -वहित a.

self-impelled.

alert, active. -वासिनी a woman whether married or unmarried who continues to live after maturity in her father's house. -विग्रहः one's own body.-विषयः one's own country, home. -वृत्तम् one's own business. -वृत्ति a. living by one's own exertions.-संविद् f. the knowledge of one's own or the true essence.-संवृत a. self-protected, self-guarded; मायां नित्यं स्वसंवृतः Ms.7.14. -संवेदनम् knowledge derived from one's self.

संस्था self-abiding.

self-possession.

absorption in one's own self; उन्मत्तमत्तजडवत्स्वसंस्थां गतस्य मे वीर चिकित्सितेन Bhāg.5.1.13. -स्थ a.

self-abiding.

self-dependent, relying on one's own exertions, confident, firm, resolute; स्वस्थं तं सूचयन्तीव वञ्चितो$सीति वीक्षितैः Bu. Ch.4.37.

doing well, well, in health, at ease, comfortable; स्वस्थ एवास्मि Māl.4; स्वस्थे को वा न पण्डितः Pt.1.127; see अखस्थ also.

contented, happy. (-स्थम्) ind. at ease, comfortably, composedly. -स्थानम् one's own place or home, one's own abode; नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति Pt.3.46. ˚विवृद्धिः (Mīmāṁsā) augmentation in its own place (opp. दण्डकलितवत् आवृत्तिः); तत्र पूर्णे पुनरावृत्तिर्नास्तीति दण्डकलितवद् न स्यात् । न च वृद्ध्या विना तद न्तरं पूर्यते इति स्वस्थानविवृद्धिरागतेति ŚB. on MS.1.5.83.-स्वरूपम् one's true character. -हन्तृ m. suicide. -हरणम् confiscation of property. -हस्तः one's own hand or handwriting, an autograph; see under हस्त. -हस्तिका an axe. -हित a. beneficial to oneself (-तम्) one's own good or advantage, one's own welfare. -हेतुः one's own cause.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्व mf( आ)n. own , one's own , my own , thy own , his own , her own , our own , their own etc. (referring to all three persons accord. to context , often ibc. , but generally declinable like the pronominal सर्वe.g. स्वस्मैdat. स्वस्मात्abl. [optionally in abl. loc. sing. nom. pl. e.g. तं स्वाद् आस्याद् असृजत्, " he created him from his own mouth " Mn. i , 94 ] ; and always like शिवwhen used substantively [see below] ; sometimes used loosely for " my " , " thy " , " his " , " our " [ e.g. राजा भ्रातरं स्व-ग्रीहम् प्रे-षयाम्-आस, " the king sent his brother to his ( i.e. the brother's) house "] ; in the oblique cases it is used as a reflexive pronoun = आत्मन्, e.g. स्वं दूषयति, " he defiles himself " ; स्वं निन्दन्ति, " they blame themselves ") RV. etc.

स्व m. one's self , the Ego , the human soul W.

स्व m. N. of विष्णुMBh.

स्व m. a man of one's own people or tribe , a kinsman , relative , relation , friend( स्वाः, " one's own relations " , " one's own people ") AV. etc.

स्व n. ( ifc. f( आ). )one's self , the Ego( e.g. स्वं च ब्रह्म च, " the Ego and ब्रह्मन्")

स्व n. one's own goods , property , wealth , riches (in this sense said to be also m.) RV. etc.

स्व n. the second astrological mansion VarBr2S.

स्व n. (in alg. ) plus or the affirmative quantity W. [ cf. Gk. ? ; Lat. se , sovos , suus ; Goth. sik ; Germ. sich etc. ](N.B. in the following comp. -o own stands for one's own).

स्व Nom. P. स्वति( pf. स्वाम्-आस)= स्व इवा-चरति, he acts like himself or his kindred Vop. xxi , 7.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the third loka; Sva was uttered and divaloka came of; where Gandharvas, Apsaras, यक्षस्, Guhyakas, and नागस् live; intervening between सूर्य and Dhruva. Br. II. १९. १५५; २१. २१; IV. 2. २६-7; वा. १०१. १७-41.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्व पु.
(यजमान का) अपना भाई, का.श्रौ.सू. 15.5.28।

"https://sa.wiktionary.org/w/index.php?title=स्व&oldid=481084" इत्यस्माद् प्रतिप्राप्तम्