स्वक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वकम् त्रि, (स्वमेव । कन् ।) स्वीयम् । आत्मीयम् । यथा, -- “नार्ष्टिकश्चैव कुरुते तद्धनं ज्ञातृभिः स्वकम् । अदत्तत्यक्तविक्रीतं कृत्बा स्वं लभते धनी ॥” इति प्रायश्चित्ततत्त्वम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वक¦ mfn. (-कः-का-कं) Own, proper, peculiar. E. स्व as above, कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वक [svaka], a. One's own, own. -कः A relation, friend. -कम् One's own property.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वक mf( अकाor इका)n. = स्व1 , one's own , my own etc. Mn. MBh. etc.

स्वक m. one of one's own people , a relation , kinsman , friend

स्वक m. pl. one's own people , friends Mr2icch. BhP.

स्वक n. one's own goods property , wealth , riches MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=स्वक&oldid=259517" इत्यस्माद् प्रतिप्राप्तम्