स्वच्छ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वच्छम्, क्ली, (सुष्ठु अच्छम् ।) विमलोपरसः । मुक्ता । इति राजनिर्घण्टः ॥

स्वच्छः, त्रि, (सुष्ठु अच्छः ।) रोगविमुक्तः । इति शब्दरत्नावली ॥ शुक्लः । निर्म्मलः । इति केचित् ॥ (यथा, महानिर्व्वाणतन्त्रे । ८ । ९१ । “असनं वसनं पात्रं शय्या यानं निकेतनम् । गृह्यकं वस्तुजातञ्च स्वच्छात् स्वच्छं प्रशस्यते ॥” कपटतादिदोषशून्यः । यथा, तत्रैव । ८ । ५२ । “स्वच्छो नम्रः शुचिर्द्दक्षो युक्तः स्यात् सर्व्व- कर्म्मसु ॥”)

स्वच्छः, पुं, (सुष्ठ अच्छः निर्म्मलः ।) स्फटिकः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वच्छ¦ त्रि॰ सुष्ठु अच्छः प्रा॰।

१ अतिनिर्मले कालुष्यरहिते

२ मुक्तायां

३ स्फटिके च पु॰ राजनि॰।

४ श्वेतदूर्वायाम्स्त्री राजनि॰।

५ विमलोपरमे न॰

६ रोगवियुते त्रि॰शब्दर॰।

७ शुक्ले च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वच्छ¦ mfn. (-च्छः-च्छा-च्छं)
1. Healthy, sound, convalescent.
2. White.
3. Pure, free from stain or soil.
4. Transparent, pellucid. m. (-च्छः)
1. Pearl.
2. Quartz. E. सु exceedingly, and अच्छ clean, clear.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वच्छ [svaccha], a. [सुष्ठु अच्छः प्रा˚]

Very clear or transparent, pure, bright, pellucid; स्वच्छस्फटिक, स्वच्छमुक्ताफलम् &c.

White.

Beautiful.

Healthy.

च्छः A crystal.

The jujube tree. -च्छा White Dūrvā grass.

च्छम् A pearl.

Pure chalk.

An alloy of silver and gold. -Comp. -पत्रम् talc. -मणिः a crystal.-वालुकम् pure chalk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वच्छ/ स्व्-अच्छ mf( आ)n. very transparent or clear , pellucid , crystalline R. Pan5cat. etc.

स्वच्छ/ स्व्-अच्छ mf( आ)n. bright-coloured Katha1s.

स्वच्छ/ स्व्-अच्छ mf( आ)n. clear , distinct (as speech) ib.

स्वच्छ/ स्व्-अच्छ mf( आ)n. pure (as the mind or heart) ib.

स्वच्छ/ स्व्-अच्छ mf( आ)n. healthy , sound , convalescent (in this sense perhaps Prakrit for स्वस्थ) L.

स्वच्छ/ स्व्-अच्छ m. rock-crystal L.

स्वच्छ/ स्व्-अच्छ m. the jujube tree L.

स्वच्छ/ स्व्-अच्छ n. a pearl L.

स्वच्छ/ स्व्-अच्छ n. an alloy or amalgam of silver and gold L.

स्वच्छ/ स्व्-अच्छ n. pure chalk etc. (= विमलो-परस) L.

"https://sa.wiktionary.org/w/index.php?title=स्वच्छ&oldid=259740" इत्यस्माद् प्रतिप्राप्तम्