स्वजन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वजनः, पुं, (स्वस्य जनः ।) ज्ञातिः । इत्यमरः । २ । ६ । ३४ ॥ आत्मीयलोकश्च ॥ (यथा, कुमारे । ४ । २६ । “स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वजन पुं।

सगोत्रः

समानार्थक:सगोत्र,बान्धव,ज्ञाति,बन्धु,स्व,स्वजन,दायाद

2।6।34।2।6

समानोदर्यसोदर्यसगर्भ्यसहजाः समाः। सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः॥

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वजन¦ पु॰ स्वस्येव जनो जननमेककुले यस्य।

१ ज्ञातौ अमरः।

६ त॰।

२ आत्मसम्बन्धिलोके।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वजन¦ m. (-नः) A distant kinsman. E. स्व own, जन man.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वजन/ स्व--जन m. ( ifc. f( आ). )a man of -oone's own people , kinsman

स्वजन/ स्व--जन m. -oone's own people , own kindred Ka1tyS3r. MBh. Ka1v. etc. (often confounded with सु-ज्)

"https://sa.wiktionary.org/w/index.php?title=स्वजन&oldid=259853" इत्यस्माद् प्रतिप्राप्तम्