स्वज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वज् or स्वञ्ज्(See. परि-ष्वज्) cl.1 A1. ( Dha1tup. xxiii , 7 ) स्वजते(rarely ति; p. स्वजामनand स्वजानMBh. ; pf. सस्वजेRV. etc. etc. [3. pl. जुःBhP. ] ; सस्वञ्जेGr. ; aor. असस्वजत्RV. ; अस्वङ्क्षिGr. ; fut. स्वङ्क्ता, स्वङ्क्ष्यतेib. ; स्वजिष्यतेMBh. ; inf. -स्वजेRV. ; स्वक्तुम्MBh. ; ind.p. स्वजित्वा, -स्वज्यib. ) , to embrace , clasp , encircle , twist or wind round MBh. Ka1v. etc. : Pass. स्वजते( aor. अस्वञ्जि) Gr. : Caus. स्वञ्जयति( aor. असिष्वञ्जत्) ib. : Desid. सिस्वङ्क्षतेib. : Intens. सास्वज्यते, सास्वङ्क्तिib.

"https://sa.wiktionary.org/w/index.php?title=स्वज्&oldid=259898" इत्यस्माद् प्रतिप्राप्तम्