स्वतन्त्रता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वतन्त्रता¦ f. (-ता) Independence, wilfulness. E. तल् added to the last.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वतन्त्रता [svatantratā], 1 Independence, freedom.

Originality.

Wilfulness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वतन्त्रता/ स्व--तन्त्र---ता f. self-dependence , independence , freedom Mn. MBh. Katha1s. Ma1rkP.

स्वतन्त्रता/ स्व--तन्त्र---ता f. originality Cat.

स्वतन्त्रता/ स्व--तन्त्र---ता f. wilfulness W.

"https://sa.wiktionary.org/w/index.php?title=स्वतन्त्रता&oldid=505911" इत्यस्माद् प्रतिप्राप्तम्