स्वदेश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वदेश¦ m. (-शः)
1. Native country, home.
2. Own or proper place. E. स्व, देश country. [Page821-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वदेश/ स्व--देश m. -oone's own place or country or home Mn. Katha1s. Ra1jat. etc.

स्वदेश/ स्व--देश m. pl. the inhabitants of -oone's own country , -oone's own subjects BhP.

"https://sa.wiktionary.org/w/index.php?title=स्वदेश&oldid=505912" इत्यस्माद् प्रतिप्राप्तम्