स्वधर्म

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वधर्म/ स्व--धर्म m. -oone's own rights( मं-लभ्, " to get justice ") MBh.

स्वधर्म/ स्व--धर्म m. -oone's own duty MaitrUp. Mn. Ya1jn5. etc.

स्वधर्म/ स्व--धर्म m. peculiar property , peculiarity W.

स्वधर्म/ स्व-धर्म etc. See. p. 1275 , col. 3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--practised in शकद्वीप; फलकम्:F1: Br. II. १९. १०६; वा. ४९. १०३.फलकम्:/F परशुराम ac- cused by शिव as lacking in the practice of; फलकम्:F2: Br. III. २३. ७१; ५०. 2.फलकम्:/F to be insisted upon the subjects by the Kings; फलकम्:F3: M. २१५. ६३; २२५. 5.फलकम्:/F of castes; departure from, leads to hell; फलकम्:F4: Vi. I. 6. 9, ४१-2.फलकम्:/F Daityas routed for having departed from their dharma. फलकम्:F5: Ib. III. १८. १२, ४८.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=स्वधर्म&oldid=440973" इत्यस्माद् प्रतिप्राप्तम्