स्वनित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वनितम्, क्ली, (खम + क्तः । गर्ज्जितम् । मेघ- शब्दः । इति हेमचन्द्रः ॥ ध्वनिते, त्रि । इत्य- मरः । ३ । १ । ९४ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वनित वि।

कृतशब्दः

समानार्थक:स्वनित,ध्वनित

3।1।94।2।3

अवरीणो धिक्कृतश्चाप्यवध्वस्तोऽवचूर्णितः। अनायासकृतं फाण्टं स्वनितं ध्वनितं समे॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वनित¦ त्रि॰ स्वन--कर्त्तरि--क्त।

१ शब्दिते अमरः। मावेक्त।

२ शब्दे

३ मेघगर्जिते च न॰ हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वनित¦ mfn. (-तः-ता-तं) Sounded, sounding, making a noise. n. (-तं) The noise of thunder. E. स्वन् to sound, aff. क्त; or स्वन sound, इतच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वनित [svanita], a. [स्वन्-कर्तरि क्त] Sounded, sounding, making a noise.

तम् The noise of thunder, thunderclap; cf. स्तनित

Noise, sound. (in general).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वनित mfn. sounded , sounding etc.

स्वनित n. sound , noise S3is3.

स्वनित n. a thunderclap W.

"https://sa.wiktionary.org/w/index.php?title=स्वनित&oldid=260350" इत्यस्माद् प्रतिप्राप्तम्