स्वनुष्ठित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वनुष्ठित¦ mfn. (-तः-ता-तं) Well or duly observed, practised, performed, &c. E. सु well, अनुष्ठित followed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वनुष्ठित/ स्व्-अनुष्ठित mfn. well observed , duly practised or performed R. BhP.

"https://sa.wiktionary.org/w/index.php?title=स्वनुष्ठित&oldid=260376" इत्यस्माद् प्रतिप्राप्तम्