स्वन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वन्¦ r. 1st cl. (स्वनति)
1. To sound.
2. To sing. Caus. (स्वनयति-ते)
1. To make to resound.
2. To sound.
3. To dress, to adorn, (in this sense more usually स्वानयति-ते). With वि or अव prefixed, in a limited sense, the initial is changed, (अवष्वणति or विष्वणति) To make a noise whilst eating.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वन् [svan], 1 P. (स्वनति)

To sound, make a noise; पूर्णाः पेराश्च सस्वनुः Bk.14.3; वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः Bk.

To hum (as a bee); रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः Ś.1.24.

To sing. -Caus. (स्वनयति-ते)

To cause to resound.

To sound.

To adorn (स्वानयति in this sense).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वन् cl.1 P. ( Dha1tup. xix , 79 ) स्वनति( mc. also ते; pf. सस्वान, 3. pl. सस्वनुः[Gr. also स्वेनुः] MBh. etc. ; aor. अस्वनीत्, स्वानीत्RV. [for aor. P. स्वनिSee. अधि-and अनु-ष्वन्] ; fut. स्वनिता, स्वनिष्यतिGr. ; inf. स्वनितुम्ib. ) , to sound , make any noise , roar , yell , hum , sing RV. etc. etc. : Caus. स्वनयति( aor. असिस्वनत्) , to sound , resound RV. BhP. ; to adorn (in this sense also स्वानयति) Dha1tup. xix , 62 : Desid. सिस्वनिषतिGr. : Intens. संस्वन्यते, संस्वन्ति( cf. परि-ष्वन्) ib. [ cf. Lat. sonit , sonus , sonare ; Angl.Sax. swin ; Eng. swan ; Germ. Schwan.]

स्वन् See. तुवि-ष्वन्.

"https://sa.wiktionary.org/w/index.php?title=स्वन्&oldid=260382" इत्यस्माद् प्रतिप्राप्तम्