स्वपन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वपनम्, क्ली, (स्वप + ल्युट् ।) निद्रा । इति शब्द- रत्नावली ॥ (यथा, सुश्रुते । ३ । ४ । “बालवृद्वस्त्रीकर्षितक्षतक्षीणमद्यनित्ययानवाह- नाध्वकर्म्मप्रतिश्रान्तानामभुक्तवतां मेदःस्वेदकफ- रसरक्तक्षीणानामजीर्णिनाञ्च मुहूर्त्तं दिवा- स्वपनमप्रतिषिद्धम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वपन¦ न॰ स्वप--ल्युट्।

१ शयने

२ निद्रायाञ्च शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वपन¦ n. (-नं) Sleep, sleeping. E. ष्वप् to sleep, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वपनम् [svapanam], 1 Sleeping, dreaming, sleep.

Numbness (of the skin); Suśr.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वपन mfn. sleepy , drowsy VS.

स्वपन n. the act of sleeping , dreaming , sleep Ka1v. Sus3r.

स्वपन n. numbness (of the skin) Sus3r.

"https://sa.wiktionary.org/w/index.php?title=स्वपन&oldid=505916" इत्यस्माद् प्रतिप्राप्तम्