स्वपस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वपस्/ स्व्-अपस् mfn. doing good work , skilful , artistic (said of त्वष्टृ, the ऋभुs etc. ) RV. VS.

स्वपस्/ स्व्-अपस् mfn. artificially fashioned (superl. -तम, said of इन्द्र's thunderbolt) RV. i , 61 , 6

स्वपस्/ स्व्-अपस् m. a good artificer RV.

स्वपस्/ स्व्-अपस् m. N. of a man. IndSt.

"https://sa.wiktionary.org/w/index.php?title=स्वपस्&oldid=260443" इत्यस्माद् प्रतिप्राप्तम्