स्वप्नधीगम्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वप्नधीगम्य¦ Adj. Perceptible by the intellect (only) in a state of sleep-like abstraction.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वप्नधीगम्य/ स्वप्न--धी-गम्य mfn. perceptible by the mind (only when) in a state of sleep Megh.

"https://sa.wiktionary.org/w/index.php?title=स्वप्नधीगम्य&oldid=505920" इत्यस्माद् प्रतिप्राप्तम्