स्वभावोक्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वभावोक्ति¦ स्त्री स्वभावस्योक्तिरत्र।

१ अर्थालङ्कारभेदे अल-ङ्कारशब्दे

४०

८ पृ॰ दृश्यम्।

६ त॰।

२ स्वभावस्य कथने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वभावोक्ति¦ f. (-क्तिः)
1. Spontaneous declaration.
2. Description of living objects by circumstances or acts suited to their character, (in rhetoric.) E. स्वभाव, and उक्ति saying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वभावोक्ति/ स्व--भा f. statement of the exact nature (of anything) , accurate description of the properties (of things) Ka1vya7d. Prata1p. etc.

स्वभावोक्ति/ स्व--भा f. spontaneous declaration A.

"https://sa.wiktionary.org/w/index.php?title=स्वभावोक्ति&oldid=260871" इत्यस्माद् प्रतिप्राप्तम्