स्वभूमि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वभूमि¦ f. (-मिः)
1. Own land or estate.
2. Native country. E. स्व, भूमि land.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वभूमि/ स्व--भूमि f. = -भूf. Hit.

स्वभूमि/ स्व--भूमि f. -oone's own land , own estate W.

स्वभूमि/ स्व--भूमि f. -oone's own or proper place VarBr2S.

स्वभूमि/ स्व--भूमि m. N. of a son of उग्र-सेनVP.

"https://sa.wiktionary.org/w/index.php?title=स्वभूमि&oldid=505922" इत्यस्माद् प्रतिप्राप्तम्