स्वयंवर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वयंवर¦ पु॰ स्वयमात्मना वरो वरणम्। कन्ययात्मनैव स्व-पतेर्वरणे
“सदसि स्वयंवरः” नैष॰। स्वयं वृणुते पतिम्। वृ--अच्। आत्मनैव पतिवरणकर्त्त्र्यां

२ कन्याकायां स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वयंवर¦ m. (-रः) The public choice of a husband by a princess, from a number of suitors assembled for the purpose. f. (-रा) A girl choosing her husband. E. स्वयम् of herself, वर selecting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वयंवर/ स्वयं--वर mf( आ)n. self-choosing (with कन्या, " a girl who chooses her husband herself ") Mn. MBh. etc.

स्वयंवर/ स्वयं--वर m. self-choice , the election of a husband by a princess or daughter of a क्षत्रियat a public assembly of suitors MBh. R. etc.

स्वयंवर/ स्वयं-वर etc. See. p.1278.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Svayaṁvara : See Pāñcālyāḥ svayaṁvaram.


_______________________________
*1st word in left half of page p224_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Svayaṁvara : See Pāñcālyāḥ svayaṁvaram.


_______________________________
*1st word in left half of page p224_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=स्वयंवर&oldid=505924" इत्यस्माद् प्रतिप्राप्तम्