स्वयम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वयम्, [म्] व्य, आत्मना । आपनि इति भाषा । इत्यमरः । ३ । ४ । १६ ॥ आत्मनेत्यर्थे स्वयं तृतीयान्तम् । यथा । स्वयम्भूः । इति भरतः ॥ (यथा, रघुः । १ । ७० । “तया हीनं विधातर्म्मां कथं पश्यन्न दूयसे । सिक्तं स्वयमिव स्नेहाद् बन्ध्यमाश्रमपादपम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वयम् अव्य।

आत्मना

समानार्थक:स्वयम्

3।4।16।2।4

प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम्. संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वयम्¦ अव्य॰ सु + अय--अमु। आत्मनेत्यर्थे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वयम्¦ Ind. Self, spontaneously, of one's own self or own accord, (this word is applicable to all persons, such as myself, thyself, itself, herself, &c., and is sometimes used emphatically with other pronouns.) E. सु auspiciously, अय् to go, अम् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वयम् [svayam], ind.

Oneself, in one's own person (used reflexively and applicable to all persons, such as myself, ourselves, thyself, himself &c. &c., and sometimes used with other pronouns for the sake of emphasis); विषवृक्षो$पि संवर्ध्य स्वयं छेत्तुमसांप्रतम् Ku.2.55; यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् Subhāṣ.; R.1.7;3.2; 2.56; Ms.5.39.

Spontaneously, of one's own accord, without trouble or exertion; स्वयमेवोत्पद्यन्त एवंविधाः कुलपांशवो निःस्नेहाः पशवः K. -Comp. -अधिगत a. self-acquired. -अनुष्ठानम् one's own achievement. -अर्जितa. self-acquired. -इन्द्रियमोचनम् spontaneous emission of semen. -ईश्वरः an absolute sovereign. -ईहितलब्धa. gained by one's own effort; अनुपध्नन् पितृद्रव्यं श्रमेण यदु- पार्जितम् । स्वयमीहितलब्धं तन्नाकामो दातुमर्हति ॥ Ms.9.28.-उक्तिः f.

voluntary declaraion.

information, deposition (in law). -उद्यत a. offered spontaneously.-उपागतः a son who offers himself voluntarily to an adoptive parent. -कृत a. self-made, natural. (-तः) an artificial or adopted son. -गुप्ता Mucuna Pruritus (Mar. कुयली). -ग्रहः taking for one-self (without leave).-ग्राह a.

voluntary, self-choosing.

one who takes forcibly. (-हः) self-choice, self-election; नितम्बिनीमिच्छसि मुक्तलज्जां कण्ठे स्वयंग्राहनिषक्तबाहुम् Ku.3.7; Māl.6.7.-जात a. self-born. -ज्योतिस् self-shining. -दत्त a. self-given. (-त्तः) a boy who has given himself to be adopted (by his adoptive parents); one of the twelve kinds of sons recognised in Hindu law; मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात् । आत्मानं स्पर्शयेद्यस्मै स्वयंदत्तुस्तु स स्मृतः ॥ Ms.9.177. -दृश् a. self-evident. -पाठः an original text. -प्रकाश a. self-manifesting. -प्रभ a. self-shining. -प्रभु a. self-powerful. -भुः N. of Brahman; शंभुस्वयंभुहरयो हरिणेक्षणानां येनाक्रियन्त सततं गृहकर्मदासाः Bh.1. 1.

भुवः the first Manu.

N. of Brahman.

of Śiva. -भू a. self-existent; त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः Ms.1.3.

(भूः) N. of Brahman.

of Viṣṇu.

Of Śiva.

of Kāla or time personified.

of Kāmadeva.

a Jaina deified saint.

the female breast.

the Supreme Being. -भूतः N. of Śiva. -भृत a. self-maintained. -वरः self-choice, self-election (of a husband by the bride herself), choicemarriage. -वरा a maiden who chooses her own husband; ततस्ते शुश्रुवुः कृष्णां पञ्चलेषु स्वयंवराम् Mb.1.61.3.-श्रेष्ठः N. of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वयम् ind. (prob. orig. a nom. of 1. स्व, formed like अहम्)self , one's self (applicable to all persons e.g. myself , thyself , himself etc. ) , of or by one's self spontaneously , voluntarily , of one's own accord (also used emphatically with other pronouns [ e.g. अहं स्वयं तत् कृतवान्, " I myself did that "] ; sometimes alone [ e.g. स्वयं तत् कृतवान्, " he himself did that " ; स्वयं तत् कुर्वन्ति, " they themselves do that "] Page1278,3 ; connected in sense with a nom. [either the subject or predicate] or with instr. [when the subject] or with a gen. , and sometimes with acc. or loc. ; often in comp. ) RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=स्वयम्&oldid=261259" इत्यस्माद् प्रतिप्राप्तम्