स्वयम्भू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वयम्भू पुं।

ब्रह्मा

समानार्थक:ब्रह्मन्,आत्मभू,सुरज्येष्ठ,परमेष्ठिन्,पितामह,हिरण्यगर्भ,लोकेश,स्वयम्भू,चतुरानन,धातृ,अब्जयोनि,द्रुहिण,विरिञ्चि,कमलासन,स्रष्टृ,प्रजापति,वेधस्,विधातृ,विश्वसृज्,विधि,नाभिजन्मन्,अण्डज,पूर्व,निधन,कमलोद्भव,सदानन्द,रजोमूर्तिन्,सत्यक,हंसवाहन,क,आत्मन्,शम्भु

1।1।16।2।3

ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः। हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः॥

जन्य : सनत्कुमारः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वयम्भू¦ पु॰ स्वयं भवति भू--क्विप्।

१ चतुर्मुखे ब्रह्मणिअमरः

३ कुचे च।

४ काले शब्दर॰

४ कामदेवे

५ विष्णौ

६ शिवे च।

७ माषपर्ण्यां षलिङ्गिन्याम् राजनि॰।

९ जिनभेदे हेमच॰।

१० परमेश्वरे
“ततः स्वयम्भूर्भगवान्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वयम्भू¦ m. (-म्भूः)
1. BRAHMA
4.
2. A Jina or Jaina deified sage.
3. An emperor of the world according to the Jainas.
4. KA4LA, the deity presiding over time.
5. VISHN4U.
6. S4IVA.
7. The god of love.
8. The female breast. E. स्वयम् self, भू to exist, क्विप् aff., the self- existent; also read with a short final स्वयम्भु m. (-म्भुः).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वयम्भू/ स्वयम्--भू mfn. self-existing , independent RV. TS. Kat2hUp. Sus3r.

स्वयम्भू/ स्वयम्--भू m. N. of ब्रह्मन्Mn. MBh. etc.

स्वयम्भू/ स्वयम्--भू m. of शिवKatha1s.

स्वयम्भू/ स्वयम्--भू m. of विष्णुib.

स्वयम्भू/ स्वयम्--भू m. of बुद्धBuddh.

स्वयम्भू/ स्वयम्--भू m. of आदि-बुद्धib.

स्वयम्भू/ स्वयम्--भू m. of a प्रत्येक-बुद्धL.

स्वयम्भू/ स्वयम्--भू m. of कालor time L.

स्वयम्भू/ स्वयम्--भू m. of कामदेवL.

स्वयम्भू/ स्वयम्--भू m. of व्यासCat.

स्वयम्भू/ स्वयम्--भू m. (with जैनs) of the third black वासुदेवL.

स्वयम्भू/ स्वयम्--भू m. of various plants L.

स्वयम्भू/ स्वयम्--भू m. the air(= अन्तरिक्ष) L.

स्वयम्भू/ स्वयम्--भू mfn. relating or belonging to बुद्धKatha1s.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the one god in three forms: creating, protecting and destroying: only sectarians speak of each of these as separate: the one of the three गुणस्; फलकम्:F1:  Br. III. 3. ८२-131.फलकम्:/F not created and the first. फलकम्:F2:  वा. 4. ४४.फलकम्:/F
(II)--the वेदव्यास of the first द्वापर. Vi. III. 3. ११.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SVAYAMBHŪ : A teacher--priest. This teacher was the first one who had given precedence to the cere- monial rites of Śrāddha (offering to the manes). (M.B. Anuśāsana Parva, Chapter 191).


_______________________________
*17th word in left half of page 779 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=स्वयम्भू&oldid=440995" इत्यस्माद् प्रतिप्राप्तम्