स्वरभक्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरभक्ति¦ f. (-क्तिः) A vowel-sound phonetically inserted in the pronun- ciation of र् or ल् when these latters are followed by a sibilant, (as वर्ष pronounced as वरिष).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरभक्ति/ स्वर--भक्ति f. " vowel-separation " , a vowel-sound phonetically inserted between र्or ल्and a following consonant( e.g. वर्षpronounced वरिष) Pra1t.

"https://sa.wiktionary.org/w/index.php?title=स्वरभक्ति&oldid=261529" इत्यस्माद् प्रतिप्राप्तम्