सामग्री पर जाएँ

स्वरान्तर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरान्तर¦ n. (-रं) The interval between two vowels, hiatus.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरान्तर/ स्वरा n. " vowel-interval " , the interval between two vowels , hiatus(= विवृत्ति) MW.

"https://sa.wiktionary.org/w/index.php?title=स्वरान्तर&oldid=261719" इत्यस्माद् प्रतिप्राप्तम्