स्वरित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरितः, पुं, (स्वर + जातार्थे इतच् ।) स्वर- विशेषः । यथा, -- “उदात्तश्चानुदात्तश्च स्वरितोऽमी त्रयः स्वराः ॥” इति जटाधरः ॥ स्वरः संजातोऽत्रेति इतोऽस्य जाते इति इतः । यदाहुः । उश्चैरुच्चारणादुदात्तः नीचैरनुदात्तः समाहारः स्वरितः इति । छान्दसत्वात् प्रचित- स्यरो नोक्तः । तदुक्तम् । “उदात्तश्चानुदात्तश्च स्वरितश्च त्रयः स्वराः । चतुर्थः प्रचितो नोक्तो यतोऽसौ छान्दसः स्मृतः ॥” इति भरतः ॥ स्वरयुक्ते, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरित¦ पु॰ स्वरो जातोऽस्य इतच्।

१ जातस्वरे

२ उदारत्ता-नुदात्तसमाहाररूपे स्वरभेदे पा॰
“उच्चेरुदात्तः”
“नीचैरनुदात्तः”।
“समाहारः स्वरितः” पा॰
“उदात्तानुदात्तत्वे वर्णधर्मौ समाह्रियेते यस्मिन्सोऽच् स्वरितसंज्ञः स्यात्” सि॰ कौ॰।
“तस्यादित उदात्तम-र्द्धह्रस्वम्” पा॰
“ह्रस्वग्रहणमतन्त्रम् स्वरितस्यादितो-ऽर्द्धमुदात्तम्बोध्यम् उत्तरार्द्धन्तु परिशेषादनुदात्तम्। तस्य[Page5383-a+ 38] चोदात्तस्वरितपरत्वे श्रवणम् स्पष्टम्” सि॰ कौ॰। स्वरिताःशब्दाश्च पाणिनिना फिट्सुत्रेण च अनुशिष्टा यथा।
“तित् स्वरितम्” पा॰ तकारेत् प्रत्ययः स्वरितः स्यात्।
“विल्वतिष्ययोः स्वरितो वा” फिट्सू॰

१ पादः।
“अनयोरन्तः स्वरितो वा पक्षे उदात्तः” सि॰ कौ॰।
“उदात्तस्वरितयोर्य्यणः स्वरितोऽनुदात्तस्य” पा॰
“उदात्त-स्थाने स्वरितस्थाने च यो यण् ततः परस्यानुदात्तस्य स्व-रितः स्यात्। अभ्यभि हि। स्वरितस्य यणः। स्वल-प्व्याशा। अस्य स्वरितस्य त्रैपादिकत्वेनासिद्धत्वाच्छेषनि-घातो न” सि॰ कौ॰
“स्वरिती वाऽनुदात्ते पदादौ” पा॰
“अनुदात्ते पदादौ परे उदात्तेन सहैकादेशः स्वरितो वास्यात्। पक्षे पूर्वसूत्रेणोदात्तः। वीदं ज्योतिर्हृदये। अस्य श्लोको दिवीयते। व्यवस्थितविभषात्वादिकारयोःस्वरितः दीर्घप्रवेशे तूदात्तः। किञ्च एङः पदान्ता-दिति पूर्वरूपे स्वरित एव। तेऽवदन्। सोऽयमागात्। उक्तञ्च प्रातिशाख्ये
“इकारयोश्च प्रश्लेषे क्षैप्राभिनि-हतेषु चेति” सि॰ कौ॰।
“उदात्तादनुदात्तस्य स्वरितः” पा॰
“उदात्तात् परस्यानुदात्तस्य स्वरितः स्यात्। अग्नि-मीले”। अस्याप्यसिद्धत्वाच्छेषनिघातो न।
“तमीशानासः” सि॰ कौ॰।
“नोदात्तस्वरितपरोऽगार्ग्यकाश्यपगालवानाम्” पा॰ उदात्तपरः स्वरितपरश्चानुदात्तः स्वरितो न स्यात्। गार्ग्यादिमते तु स्यादेव। प्रय आरुः। क्व वोऽश्वाः

३ । क्वा

३ भीशवः” सि॰ कौ॰।
“न्यङ्स्वरौ स्वरिती” फि॰
“एतौ स्वरितौ। न्यङुत्तानः। व्यचक्षयत् सुः” सि॰ कौ।
“न्यर्वुदव्यल्कयोरादिः” फि॰। स्वरितः स्यात्।
“तिल्य-शिक्यकाश्मर्य्यधान्यकन्याराजन्यामनुष्याणामन्तः” फि॰। स्वरितः स्यात्।
“तिलानां भवनं क्षेत्रं तिल्यम्। यतोऽनाव इति प्राप्ते” सि॰ कौ॰।
“बिल्वभक्ष्यवीर्य्याणि छन्दसि” फि॰

४ र्थपादः।
“अन्तस्वरितानि” सि॰ कौ॰।
“स्वरितेनाधि-कारः” पा॰
“स्वरितत्वयुक्तशब्दस्वरूपमधिकृते, वीध्यम्” सि॰कौ
“स्वरितेनेति इत्थं भावे तृतीया स्वरितत्वज्ञाप्योऽधिकारइत्यर्थः। स्वरितत्वञ्च दोषविशेषजन्थमज्झल्माधारणाश्रयम्अरिक्रियमाणपदघटकाजाश्रितं वा बोध्यम्। तच्चानुनासिकत्ववत् प्रतिज्ञयैव निश्चीयते अधिकारश्च कियद्-दूरमित्यत्रामति बाधके व्याख्यानमेव शरणम्” शब्देन्दु॰।
“स्वरितञित आत्मनेपदं कर्त्त्रभिप्राये क्रियाफले” पा॰स्वरितेतो ञितश्च धातोरात्मनेपदं स्वात् कर्त्रभिपायेक्रियाफले” सि॰ कौ॰। स्वर--क्त।

४ स्वरयुक्ते त्रि॰। [Page5383-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरित¦ mfn. (-तः-ता-तं)
1. Accented.
2. Articulated.
3. Sounded as a note, pitched.
4. Circumflexed. m. (-तः) The third or circumflex accent, the mixed tone between high and low. E. स्वर a note or accent, इतच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरित [svarita], a. [स्वरो जातो$स्य इतच्]

Sounded; caused to sound; स्वरितवेणुना सुष्ठु चुम्बितम् Bhāg.1.31.14.

Sounded as a note, pitched.

Articulated.

Circumflexed.

Accented.

Added, admixed -तः The third or mixed tone lying between high and low; समाहारः स्वरितः P.I.2.31; see Sk. thereon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरित mfn. caused to sound BhP.

स्वरित mfn. sounded , having an accent , accentuated La1t2y.

स्वरित mfn. having स्वरितaccent Vait. Pra1t. Pa1n2.

स्वरित mfn. added , admixed(759989 -त्वn. ) Naish.

स्वरित m. n. the स्वरितaccent (a kind of mixed tone , produced by a combination of high and low tone , and therefore named in Pa1n2. 1-2 , 31 सम्-आहार, the high and low tones being called उद्-आत्त, " raised " or " acute " , and अन्-उदात्त, " low " or " grave " ; the -Sv स्वरितcorresponds to the Greek circumflex and is of four kinds , viz. क्षैप्र[as in व्य्-आप्तfor वि-आप्त] , जात्य[as in क्वfor कुअ] , प्रश्लिष्ट[as in दिवीवfor दिवि इव] , or अभिनिहित[as in ते ऽब्रुवन्for ते अब्रुवन्] ; it is marked in RV. by a small upright stroke above a syllable ; and when produced by an उदात्तimmediately preceding is sometimes called " a dependent स्वरित" , and , when it properly belongs to a word , an " independent स्वरित") A1s3vS3r. Pra1t. Pa1n2.

"https://sa.wiktionary.org/w/index.php?title=स्वरित&oldid=505927" इत्यस्माद् प्रतिप्राप्तम्