स्वरुचि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरुचिः, त्रि, (स्वस्य रुचिर्यस्य ।) स्वतन्त्रः । इति हेमचन्द्रः ॥ (स्वस्य रुचिः ।) स्वेच्छायां, स्त्री । यथा, -- “स्वरुच्या क्रियमाणे तु यत्रावश्यं क्रिया क्वचित् । चोद्यते नियमः सोऽत्र ऋतावभिगमो यथा ॥” इति प्रायश्चित्ततत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरुचि¦ त्रि॰ स्वस्यैव रुचिः प्रवर्त्तिका स्वकृत्ये यस्य।

१ स्व-तन्त्रे हेमच॰

६ त॰।

२ स्वस्याभिलाषे स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरुचि¦ mfn. (-चिः-चिः-चि) Wilful, self-willed, uncontrolled. E. स्व own, रुचि inclination.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वरुचि/ स्व--रुचि f. own will or pleasure S3is3.

स्वरुचि/ स्व--रुचि mfn. following -oone's own -plpleasure Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=स्वरुचि&oldid=505928" इत्यस्माद् प्रतिप्राप्तम्