स्वर्गत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्गत¦ mfn. (-तः-ता-तं)
1. Gone to heaven.
2. Dead. E. स्वर्, and गत gone.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्गत/ स्वर्--गत mfn. being in -hheaven BhP.

स्वर्गत/ स्वर्--गत mfn. gone to -hheaven , dead MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=स्वर्गत&oldid=261960" इत्यस्माद् प्रतिप्राप्तम्