स्वर्गलोक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्गलोक/ स्वर्ग--लोक m. (also in pl. )the celestial world , इन्द्र's -hheaven A1s3vGr2. MBh. etc.

स्वर्गलोक/ स्वर्ग--लोक mfn. belonging to or dwelling in , -hheaven S3Br. Kat2hUp.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is Svarlokam as also divam; the space between the sun and Dhruva; residents of, feed on soma and आज्य; attacked by Malaka and other Asuras; Devas defeated them after refreshing themselves with nectar got by churn- ing of the ocean on the advice of विष्णु; see Svarga. Br. IV. 2. ३९; 9. ३८ ff; वा. ५७. ११५.

"https://sa.wiktionary.org/w/index.php?title=स्वर्गलोक&oldid=441020" इत्यस्माद् प्रतिप्राप्तम्