स्वर्गिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्गिन्¦ पु॰ स्वर्गोऽस्त्यस्य भोग्यत्वेन इनि।

१ देवे त्रि॰

२ देव-लोकगामिनि च त्रि॰ स्वर्गगामित्वसूचकगुणभेदा गुरुड-पु॰ उक्ता यथा
“समाभूतषु सवादः परलोकं प्रति क्रिया। सतां परहिताः योक्तिर्वेदप्रामाण्यदर्शनम्। गुरुदेवर्षि-पूजा च केवलं साधुसङ्गमः। सत्क्रियाभ्यसनं मैत्रीस्वर्गिणां लक्षणं विदुः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्गिन्¦ m. (-र्गा)
1. A god, a celestial.
2. (In law,) Dead. E. स्वर्ग, इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्गिन् [svargin], a. [स्वर्गो$स्त्यस्य भोग्यत्वेन इनि] Belonging to heaven, heavenly. -m.

A god, deity, an immortal; त्वमपि विततयज्ञः स्वर्गिणः प्रीणयालम् Ś.7.34; Me.3; Ku.2. 45.

A dead or deceased man.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्गिन् mfn. belonging to or being in heaven Sam2hUp.

स्वर्गिन् mfn. gone to heaven , deceased , dead Ragh.

स्वर्गिन् m. an occupant of heaven , a god , one of the Blest MBh. Hariv. etc.

"https://sa.wiktionary.org/w/index.php?title=स्वर्गिन्&oldid=505934" इत्यस्माद् प्रतिप्राप्तम्