स्वर्गीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्गीय¦ mfn. (-यः-या-यं) Heavenly, divine, relating to Swarga. E. स्वर्ग, छ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्गीय [svargīya] स्वर्ग्य [svargya], स्वर्ग्य a.

Heavenly, celestial, divine.

Leading to heaven, procuring entrance into heaven; न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् Ms.5.48;3.16; Bg.2.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्गीय mfn. relating or belonging to heaven , leading to heaven , heavenly (with कार्यn. = " cremation of the dead ") MBh. Hariv. R.

"https://sa.wiktionary.org/w/index.php?title=स्वर्गीय&oldid=262170" इत्यस्माद् प्रतिप्राप्तम्